Declension table of ādityavat

Deva

MasculineSingularDualPlural
Nominativeādityavān ādityavantau ādityavantaḥ
Vocativeādityavan ādityavantau ādityavantaḥ
Accusativeādityavantam ādityavantau ādityavataḥ
Instrumentalādityavatā ādityavadbhyām ādityavadbhiḥ
Dativeādityavate ādityavadbhyām ādityavadbhyaḥ
Ablativeādityavataḥ ādityavadbhyām ādityavadbhyaḥ
Genitiveādityavataḥ ādityavatoḥ ādityavatām
Locativeādityavati ādityavatoḥ ādityavatsu

Compound ādityavat -

Adverb -ādityavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria