Declension table of ?ādityaprabha

Deva

MasculineSingularDualPlural
Nominativeādityaprabhaḥ ādityaprabhau ādityaprabhāḥ
Vocativeādityaprabha ādityaprabhau ādityaprabhāḥ
Accusativeādityaprabham ādityaprabhau ādityaprabhān
Instrumentalādityaprabheṇa ādityaprabhābhyām ādityaprabhaiḥ ādityaprabhebhiḥ
Dativeādityaprabhāya ādityaprabhābhyām ādityaprabhebhyaḥ
Ablativeādityaprabhāt ādityaprabhābhyām ādityaprabhebhyaḥ
Genitiveādityaprabhasya ādityaprabhayoḥ ādityaprabhāṇām
Locativeādityaprabhe ādityaprabhayoḥ ādityaprabheṣu

Compound ādityaprabha -

Adverb -ādityaprabham -ādityaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria