Declension table of ?ādityaparṇikā

Deva

FeminineSingularDualPlural
Nominativeādityaparṇikā ādityaparṇike ādityaparṇikāḥ
Vocativeādityaparṇike ādityaparṇike ādityaparṇikāḥ
Accusativeādityaparṇikām ādityaparṇike ādityaparṇikāḥ
Instrumentalādityaparṇikayā ādityaparṇikābhyām ādityaparṇikābhiḥ
Dativeādityaparṇikāyai ādityaparṇikābhyām ādityaparṇikābhyaḥ
Ablativeādityaparṇikāyāḥ ādityaparṇikābhyām ādityaparṇikābhyaḥ
Genitiveādityaparṇikāyāḥ ādityaparṇikayoḥ ādityaparṇikānām
Locativeādityaparṇikāyām ādityaparṇikayoḥ ādityaparṇikāsu

Adverb -ādityaparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria