Declension table of ?ādityapākā

Deva

FeminineSingularDualPlural
Nominativeādityapākā ādityapāke ādityapākāḥ
Vocativeādityapāke ādityapāke ādityapākāḥ
Accusativeādityapākām ādityapāke ādityapākāḥ
Instrumentalādityapākayā ādityapākābhyām ādityapākābhiḥ
Dativeādityapākāyai ādityapākābhyām ādityapākābhyaḥ
Ablativeādityapākāyāḥ ādityapākābhyām ādityapākābhyaḥ
Genitiveādityapākāyāḥ ādityapākayoḥ ādityapākānām
Locativeādityapākāyām ādityapākayoḥ ādityapākāsu

Adverb -ādityapākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria