Declension table of ?ādityapāka

Deva

NeuterSingularDualPlural
Nominativeādityapākam ādityapāke ādityapākāni
Vocativeādityapāka ādityapāke ādityapākāni
Accusativeādityapākam ādityapāke ādityapākāni
Instrumentalādityapākena ādityapākābhyām ādityapākaiḥ
Dativeādityapākāya ādityapākābhyām ādityapākebhyaḥ
Ablativeādityapākāt ādityapākābhyām ādityapākebhyaḥ
Genitiveādityapākasya ādityapākayoḥ ādityapākānām
Locativeādityapāke ādityapākayoḥ ādityapākeṣu

Compound ādityapāka -

Adverb -ādityapākam -ādityapākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria