Declension table of ?ādityapāka

Deva

MasculineSingularDualPlural
Nominativeādityapākaḥ ādityapākau ādityapākāḥ
Vocativeādityapāka ādityapākau ādityapākāḥ
Accusativeādityapākam ādityapākau ādityapākān
Instrumentalādityapākena ādityapākābhyām ādityapākaiḥ ādityapākebhiḥ
Dativeādityapākāya ādityapākābhyām ādityapākebhyaḥ
Ablativeādityapākāt ādityapākābhyām ādityapākebhyaḥ
Genitiveādityapākasya ādityapākayoḥ ādityapākānām
Locativeādityapāke ādityapākayoḥ ādityapākeṣu

Compound ādityapāka -

Adverb -ādityapākam -ādityapākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria