Declension table of ?ādityadhāman

Deva

NeuterSingularDualPlural
Nominativeādityadhāma ādityadhāmnī ādityadhāmāni
Vocativeādityadhāman ādityadhāma ādityadhāmnī ādityadhāmāni
Accusativeādityadhāma ādityadhāmnī ādityadhāmāni
Instrumentalādityadhāmnā ādityadhāmabhyām ādityadhāmabhiḥ
Dativeādityadhāmne ādityadhāmabhyām ādityadhāmabhyaḥ
Ablativeādityadhāmnaḥ ādityadhāmabhyām ādityadhāmabhyaḥ
Genitiveādityadhāmnaḥ ādityadhāmnoḥ ādityadhāmnām
Locativeādityadhāmni ādityadhāmani ādityadhāmnoḥ ādityadhāmasu

Compound ādityadhāma -

Adverb -ādityadhāma -ādityadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria