Declension table of ?ādityadevata

Deva

NeuterSingularDualPlural
Nominativeādityadevatam ādityadevate ādityadevatāni
Vocativeādityadevata ādityadevate ādityadevatāni
Accusativeādityadevatam ādityadevate ādityadevatāni
Instrumentalādityadevatena ādityadevatābhyām ādityadevataiḥ
Dativeādityadevatāya ādityadevatābhyām ādityadevatebhyaḥ
Ablativeādityadevatāt ādityadevatābhyām ādityadevatebhyaḥ
Genitiveādityadevatasya ādityadevatayoḥ ādityadevatānām
Locativeādityadevate ādityadevatayoḥ ādityadevateṣu

Compound ādityadevata -

Adverb -ādityadevatam -ādityadevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria