Declension table of ?ādityā

Deva

FeminineSingularDualPlural
Nominativeādityā āditye ādityāḥ
Vocativeāditye āditye ādityāḥ
Accusativeādityām āditye ādityāḥ
Instrumentalādityayā ādityābhyām ādityābhiḥ
Dativeādityāyai ādityābhyām ādityābhyaḥ
Ablativeādityāyāḥ ādityābhyām ādityābhyaḥ
Genitiveādityāyāḥ ādityayoḥ ādityānām
Locativeādityāyām ādityayoḥ ādityāsu

Adverb -ādityam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria