Declension table of ?ādisvaritā

Deva

FeminineSingularDualPlural
Nominativeādisvaritā ādisvarite ādisvaritāḥ
Vocativeādisvarite ādisvarite ādisvaritāḥ
Accusativeādisvaritām ādisvarite ādisvaritāḥ
Instrumentalādisvaritayā ādisvaritābhyām ādisvaritābhiḥ
Dativeādisvaritāyai ādisvaritābhyām ādisvaritābhyaḥ
Ablativeādisvaritāyāḥ ādisvaritābhyām ādisvaritābhyaḥ
Genitiveādisvaritāyāḥ ādisvaritayoḥ ādisvaritānām
Locativeādisvaritāyām ādisvaritayoḥ ādisvaritāsu

Adverb -ādisvaritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria