Declension table of ?ādiparvata

Deva

MasculineSingularDualPlural
Nominativeādiparvataḥ ādiparvatau ādiparvatāḥ
Vocativeādiparvata ādiparvatau ādiparvatāḥ
Accusativeādiparvatam ādiparvatau ādiparvatān
Instrumentalādiparvatena ādiparvatābhyām ādiparvataiḥ ādiparvatebhiḥ
Dativeādiparvatāya ādiparvatābhyām ādiparvatebhyaḥ
Ablativeādiparvatāt ādiparvatābhyām ādiparvatebhyaḥ
Genitiveādiparvatasya ādiparvatayoḥ ādiparvatānām
Locativeādiparvate ādiparvatayoḥ ādiparvateṣu

Compound ādiparvata -

Adverb -ādiparvatam -ādiparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria