Declension table of ?ādinavadarśā

Deva

FeminineSingularDualPlural
Nominativeādinavadarśā ādinavadarśe ādinavadarśāḥ
Vocativeādinavadarśe ādinavadarśe ādinavadarśāḥ
Accusativeādinavadarśām ādinavadarśe ādinavadarśāḥ
Instrumentalādinavadarśayā ādinavadarśābhyām ādinavadarśābhiḥ
Dativeādinavadarśāyai ādinavadarśābhyām ādinavadarśābhyaḥ
Ablativeādinavadarśāyāḥ ādinavadarśābhyām ādinavadarśābhyaḥ
Genitiveādinavadarśāyāḥ ādinavadarśayoḥ ādinavadarśānām
Locativeādinavadarśāyām ādinavadarśayoḥ ādinavadarśāsu

Adverb -ādinavadarśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria