Declension table of ?ādinava

Deva

NeuterSingularDualPlural
Nominativeādinavam ādinave ādinavāni
Vocativeādinava ādinave ādinavāni
Accusativeādinavam ādinave ādinavāni
Instrumentalādinavena ādinavābhyām ādinavaiḥ
Dativeādinavāya ādinavābhyām ādinavebhyaḥ
Ablativeādinavāt ādinavābhyām ādinavebhyaḥ
Genitiveādinavasya ādinavayoḥ ādinavānām
Locativeādinave ādinavayoḥ ādinaveṣu

Compound ādinava -

Adverb -ādinavam -ādinavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria