Declension table of ?ādimatā

Deva

FeminineSingularDualPlural
Nominativeādimatā ādimate ādimatāḥ
Vocativeādimate ādimate ādimatāḥ
Accusativeādimatām ādimate ādimatāḥ
Instrumentalādimatayā ādimatābhyām ādimatābhiḥ
Dativeādimatāyai ādimatābhyām ādimatābhyaḥ
Ablativeādimatāyāḥ ādimatābhyām ādimatābhyaḥ
Genitiveādimatāyāḥ ādimatayoḥ ādimatānām
Locativeādimatāyām ādimatayoḥ ādimatāsu

Adverb -ādimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria