Declension table of ?ādīpakā

Deva

FeminineSingularDualPlural
Nominativeādīpakā ādīpake ādīpakāḥ
Vocativeādīpake ādīpake ādīpakāḥ
Accusativeādīpakām ādīpake ādīpakāḥ
Instrumentalādīpakayā ādīpakābhyām ādīpakābhiḥ
Dativeādīpakāyai ādīpakābhyām ādīpakābhyaḥ
Ablativeādīpakāyāḥ ādīpakābhyām ādīpakābhyaḥ
Genitiveādīpakāyāḥ ādīpakayoḥ ādīpakānām
Locativeādīpakāyām ādīpakayoḥ ādīpakāsu

Adverb -ādīpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria