Declension table of ?ādibhūta

Deva

NeuterSingularDualPlural
Nominativeādibhūtam ādibhūte ādibhūtāni
Vocativeādibhūta ādibhūte ādibhūtāni
Accusativeādibhūtam ādibhūte ādibhūtāni
Instrumentalādibhūtena ādibhūtābhyām ādibhūtaiḥ
Dativeādibhūtāya ādibhūtābhyām ādibhūtebhyaḥ
Ablativeādibhūtāt ādibhūtābhyām ādibhūtebhyaḥ
Genitiveādibhūtasya ādibhūtayoḥ ādibhūtānām
Locativeādibhūte ādibhūtayoḥ ādibhūteṣu

Compound ādibhūta -

Adverb -ādibhūtam -ādibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria