Declension table of ?ādibharataprastāra

Deva

MasculineSingularDualPlural
Nominativeādibharataprastāraḥ ādibharataprastārau ādibharataprastārāḥ
Vocativeādibharataprastāra ādibharataprastārau ādibharataprastārāḥ
Accusativeādibharataprastāram ādibharataprastārau ādibharataprastārān
Instrumentalādibharataprastāreṇa ādibharataprastārābhyām ādibharataprastāraiḥ ādibharataprastārebhiḥ
Dativeādibharataprastārāya ādibharataprastārābhyām ādibharataprastārebhyaḥ
Ablativeādibharataprastārāt ādibharataprastārābhyām ādibharataprastārebhyaḥ
Genitiveādibharataprastārasya ādibharataprastārayoḥ ādibharataprastārāṇām
Locativeādibharataprastāre ādibharataprastārayoḥ ādibharataprastāreṣu

Compound ādibharataprastāra -

Adverb -ādibharataprastāram -ādibharataprastārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria