Declension table of ?ādhyāyika

Deva

MasculineSingularDualPlural
Nominativeādhyāyikaḥ ādhyāyikau ādhyāyikāḥ
Vocativeādhyāyika ādhyāyikau ādhyāyikāḥ
Accusativeādhyāyikam ādhyāyikau ādhyāyikān
Instrumentalādhyāyikena ādhyāyikābhyām ādhyāyikaiḥ ādhyāyikebhiḥ
Dativeādhyāyikāya ādhyāyikābhyām ādhyāyikebhyaḥ
Ablativeādhyāyikāt ādhyāyikābhyām ādhyāyikebhyaḥ
Genitiveādhyāyikasya ādhyāyikayoḥ ādhyāyikānām
Locativeādhyāyike ādhyāyikayoḥ ādhyāyikeṣu

Compound ādhyāyika -

Adverb -ādhyāyikam -ādhyāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria