Declension table of ?ādhutā

Deva

FeminineSingularDualPlural
Nominativeādhutā ādhute ādhutāḥ
Vocativeādhute ādhute ādhutāḥ
Accusativeādhutām ādhute ādhutāḥ
Instrumentalādhutayā ādhutābhyām ādhutābhiḥ
Dativeādhutāyai ādhutābhyām ādhutābhyaḥ
Ablativeādhutāyāḥ ādhutābhyām ādhutābhyaḥ
Genitiveādhutāyāḥ ādhutayoḥ ādhutānām
Locativeādhutāyām ādhutayoḥ ādhutāsu

Adverb -ādhutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria