Declension table of ?ādhistena

Deva

MasculineSingularDualPlural
Nominativeādhistenaḥ ādhistenau ādhistenāḥ
Vocativeādhistena ādhistenau ādhistenāḥ
Accusativeādhistenam ādhistenau ādhistenān
Instrumentalādhistenena ādhistenābhyām ādhistenaiḥ ādhistenebhiḥ
Dativeādhistenāya ādhistenābhyām ādhistenebhyaḥ
Ablativeādhistenāt ādhistenābhyām ādhistenebhyaḥ
Genitiveādhistenasya ādhistenayoḥ ādhistenānām
Locativeādhistene ādhistenayoḥ ādhisteneṣu

Compound ādhistena -

Adverb -ādhistenam -ādhistenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria