Declension table of ?ādhimanyu

Deva

MasculineSingularDualPlural
Nominativeādhimanyuḥ ādhimanyū ādhimanyavaḥ
Vocativeādhimanyo ādhimanyū ādhimanyavaḥ
Accusativeādhimanyum ādhimanyū ādhimanyūn
Instrumentalādhimanyunā ādhimanyubhyām ādhimanyubhiḥ
Dativeādhimanyave ādhimanyubhyām ādhimanyubhyaḥ
Ablativeādhimanyoḥ ādhimanyubhyām ādhimanyubhyaḥ
Genitiveādhimanyoḥ ādhimanyvoḥ ādhimanyūnām
Locativeādhimanyau ādhimanyvoḥ ādhimanyuṣu

Compound ādhimanyu -

Adverb -ādhimanyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria