Declension table of ?ādhijña

Deva

NeuterSingularDualPlural
Nominativeādhijñam ādhijñe ādhijñāni
Vocativeādhijña ādhijñe ādhijñāni
Accusativeādhijñam ādhijñe ādhijñāni
Instrumentalādhijñena ādhijñābhyām ādhijñaiḥ
Dativeādhijñāya ādhijñābhyām ādhijñebhyaḥ
Ablativeādhijñāt ādhijñābhyām ādhijñebhyaḥ
Genitiveādhijñasya ādhijñayoḥ ādhijñānām
Locativeādhijñe ādhijñayoḥ ādhijñeṣu

Compound ādhijña -

Adverb -ādhijñam -ādhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria