Declension table of ?ādhija

Deva

NeuterSingularDualPlural
Nominativeādhijam ādhije ādhijāni
Vocativeādhija ādhije ādhijāni
Accusativeādhijam ādhije ādhijāni
Instrumentalādhijena ādhijābhyām ādhijaiḥ
Dativeādhijāya ādhijābhyām ādhijebhyaḥ
Ablativeādhijāt ādhijābhyām ādhijebhyaḥ
Genitiveādhijasya ādhijayoḥ ādhijānām
Locativeādhije ādhijayoḥ ādhijeṣu

Compound ādhija -

Adverb -ādhijam -ādhijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria