Declension table of ?ādhidaivikā

Deva

FeminineSingularDualPlural
Nominativeādhidaivikā ādhidaivike ādhidaivikāḥ
Vocativeādhidaivike ādhidaivike ādhidaivikāḥ
Accusativeādhidaivikām ādhidaivike ādhidaivikāḥ
Instrumentalādhidaivikayā ādhidaivikābhyām ādhidaivikābhiḥ
Dativeādhidaivikāyai ādhidaivikābhyām ādhidaivikābhyaḥ
Ablativeādhidaivikāyāḥ ādhidaivikābhyām ādhidaivikābhyaḥ
Genitiveādhidaivikāyāḥ ādhidaivikayoḥ ādhidaivikānām
Locativeādhidaivikāyām ādhidaivikayoḥ ādhidaivikāsu

Adverb -ādhidaivikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria