Declension table of ?ādhidaivata

Deva

MasculineSingularDualPlural
Nominativeādhidaivataḥ ādhidaivatau ādhidaivatāḥ
Vocativeādhidaivata ādhidaivatau ādhidaivatāḥ
Accusativeādhidaivatam ādhidaivatau ādhidaivatān
Instrumentalādhidaivatena ādhidaivatābhyām ādhidaivataiḥ ādhidaivatebhiḥ
Dativeādhidaivatāya ādhidaivatābhyām ādhidaivatebhyaḥ
Ablativeādhidaivatāt ādhidaivatābhyām ādhidaivatebhyaḥ
Genitiveādhidaivatasya ādhidaivatayoḥ ādhidaivatānām
Locativeādhidaivate ādhidaivatayoḥ ādhidaivateṣu

Compound ādhidaivata -

Adverb -ādhidaivatam -ādhidaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria