Declension table of ?ādhibandha

Deva

MasculineSingularDualPlural
Nominativeādhibandhaḥ ādhibandhau ādhibandhāḥ
Vocativeādhibandha ādhibandhau ādhibandhāḥ
Accusativeādhibandham ādhibandhau ādhibandhān
Instrumentalādhibandhena ādhibandhābhyām ādhibandhaiḥ ādhibandhebhiḥ
Dativeādhibandhāya ādhibandhābhyām ādhibandhebhyaḥ
Ablativeādhibandhāt ādhibandhābhyām ādhibandhebhyaḥ
Genitiveādhibandhasya ādhibandhayoḥ ādhibandhānām
Locativeādhibandhe ādhibandhayoḥ ādhibandheṣu

Compound ādhibandha -

Adverb -ādhibandham -ādhibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria