Declension table of ?ādhi

Deva

MasculineSingularDualPlural
Nominativeādhiḥ ādhī ādhayaḥ
Vocativeādhe ādhī ādhayaḥ
Accusativeādhim ādhī ādhīn
Instrumentalādhinā ādhibhyām ādhibhiḥ
Dativeādhaye ādhibhyām ādhibhyaḥ
Ablativeādheḥ ādhibhyām ādhibhyaḥ
Genitiveādheḥ ādhyoḥ ādhīnām
Locativeādhau ādhyoḥ ādhiṣu

Compound ādhi -

Adverb -ādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria