Declension table of ?ādhāyin

Deva

NeuterSingularDualPlural
Nominativeādhāyi ādhāyinī ādhāyīni
Vocativeādhāyin ādhāyi ādhāyinī ādhāyīni
Accusativeādhāyi ādhāyinī ādhāyīni
Instrumentalādhāyinā ādhāyibhyām ādhāyibhiḥ
Dativeādhāyine ādhāyibhyām ādhāyibhyaḥ
Ablativeādhāyinaḥ ādhāyibhyām ādhāyibhyaḥ
Genitiveādhāyinaḥ ādhāyinoḥ ādhāyinām
Locativeādhāyini ādhāyinoḥ ādhāyiṣu

Compound ādhāyi -

Adverb -ādhāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria