Declension table of ?ādhāva

Deva

MasculineSingularDualPlural
Nominativeādhāvaḥ ādhāvau ādhāvāḥ
Vocativeādhāva ādhāvau ādhāvāḥ
Accusativeādhāvam ādhāvau ādhāvān
Instrumentalādhāvena ādhāvābhyām ādhāvaiḥ ādhāvebhiḥ
Dativeādhāvāya ādhāvābhyām ādhāvebhyaḥ
Ablativeādhāvāt ādhāvābhyām ādhāvebhyaḥ
Genitiveādhāvasya ādhāvayoḥ ādhāvānām
Locativeādhāve ādhāvayoḥ ādhāveṣu

Compound ādhāva -

Adverb -ādhāvam -ādhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria