Declension table of ?ādhātavya

Deva

MasculineSingularDualPlural
Nominativeādhātavyaḥ ādhātavyau ādhātavyāḥ
Vocativeādhātavya ādhātavyau ādhātavyāḥ
Accusativeādhātavyam ādhātavyau ādhātavyān
Instrumentalādhātavyena ādhātavyābhyām ādhātavyaiḥ ādhātavyebhiḥ
Dativeādhātavyāya ādhātavyābhyām ādhātavyebhyaḥ
Ablativeādhātavyāt ādhātavyābhyām ādhātavyebhyaḥ
Genitiveādhātavyasya ādhātavyayoḥ ādhātavyānām
Locativeādhātavye ādhātavyayoḥ ādhātavyeṣu

Compound ādhātavya -

Adverb -ādhātavyam -ādhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria