Declension table of ?ādhārin

Deva

MasculineSingularDualPlural
Nominativeādhārī ādhāriṇau ādhāriṇaḥ
Vocativeādhārin ādhāriṇau ādhāriṇaḥ
Accusativeādhāriṇam ādhāriṇau ādhāriṇaḥ
Instrumentalādhāriṇā ādhāribhyām ādhāribhiḥ
Dativeādhāriṇe ādhāribhyām ādhāribhyaḥ
Ablativeādhāriṇaḥ ādhāribhyām ādhāribhyaḥ
Genitiveādhāriṇaḥ ādhāriṇoḥ ādhāriṇām
Locativeādhāriṇi ādhāriṇoḥ ādhāriṣu

Compound ādhāri -

Adverb -ādhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria