Declension table of ?ādeśana

Deva

NeuterSingularDualPlural
Nominativeādeśanam ādeśane ādeśanāni
Vocativeādeśana ādeśane ādeśanāni
Accusativeādeśanam ādeśane ādeśanāni
Instrumentalādeśanena ādeśanābhyām ādeśanaiḥ
Dativeādeśanāya ādeśanābhyām ādeśanebhyaḥ
Ablativeādeśanāt ādeśanābhyām ādeśanebhyaḥ
Genitiveādeśanasya ādeśanayoḥ ādeśanānām
Locativeādeśane ādeśanayoḥ ādeśaneṣu

Compound ādeśana -

Adverb -ādeśanam -ādeśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria