Declension table of ?ādarśakā

Deva

FeminineSingularDualPlural
Nominativeādarśakā ādarśake ādarśakāḥ
Vocativeādarśake ādarśake ādarśakāḥ
Accusativeādarśakām ādarśake ādarśakāḥ
Instrumentalādarśakayā ādarśakābhyām ādarśakābhiḥ
Dativeādarśakāyai ādarśakābhyām ādarśakābhyaḥ
Ablativeādarśakāyāḥ ādarśakābhyām ādarśakābhyaḥ
Genitiveādarśakāyāḥ ādarśakayoḥ ādarśakānām
Locativeādarśakāyām ādarśakayoḥ ādarśakāsu

Adverb -ādarśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria