Declension table of ?ādaravat

Deva

NeuterSingularDualPlural
Nominativeādaravat ādaravantī ādaravatī ādaravanti
Vocativeādaravat ādaravantī ādaravatī ādaravanti
Accusativeādaravat ādaravantī ādaravatī ādaravanti
Instrumentalādaravatā ādaravadbhyām ādaravadbhiḥ
Dativeādaravate ādaravadbhyām ādaravadbhyaḥ
Ablativeādaravataḥ ādaravadbhyām ādaravadbhyaḥ
Genitiveādaravataḥ ādaravatoḥ ādaravatām
Locativeādaravati ādaravatoḥ ādaravatsu

Adverb -ādaravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria