Declension table of ?ādṛtyā

Deva

FeminineSingularDualPlural
Nominativeādṛtyā ādṛtye ādṛtyāḥ
Vocativeādṛtye ādṛtye ādṛtyāḥ
Accusativeādṛtyām ādṛtye ādṛtyāḥ
Instrumentalādṛtyayā ādṛtyābhyām ādṛtyābhiḥ
Dativeādṛtyāyai ādṛtyābhyām ādṛtyābhyaḥ
Ablativeādṛtyāyāḥ ādṛtyābhyām ādṛtyābhyaḥ
Genitiveādṛtyāyāḥ ādṛtyayoḥ ādṛtyānām
Locativeādṛtyāyām ādṛtyayoḥ ādṛtyāsu

Adverb -ādṛtyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria