Declension table of ?ācchuritaka

Deva

NeuterSingularDualPlural
Nominativeācchuritakam ācchuritake ācchuritakāni
Vocativeācchuritaka ācchuritake ācchuritakāni
Accusativeācchuritakam ācchuritake ācchuritakāni
Instrumentalācchuritakena ācchuritakābhyām ācchuritakaiḥ
Dativeācchuritakāya ācchuritakābhyām ācchuritakebhyaḥ
Ablativeācchuritakāt ācchuritakābhyām ācchuritakebhyaḥ
Genitiveācchuritakasya ācchuritakayoḥ ācchuritakānām
Locativeācchuritake ācchuritakayoḥ ācchuritakeṣu

Compound ācchuritaka -

Adverb -ācchuritakam -ācchuritakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria