Declension table of ?ācchuritā

Deva

FeminineSingularDualPlural
Nominativeācchuritā ācchurite ācchuritāḥ
Vocativeācchurite ācchurite ācchuritāḥ
Accusativeācchuritām ācchurite ācchuritāḥ
Instrumentalācchuritayā ācchuritābhyām ācchuritābhiḥ
Dativeācchuritāyai ācchuritābhyām ācchuritābhyaḥ
Ablativeācchuritāyāḥ ācchuritābhyām ācchuritābhyaḥ
Genitiveācchuritāyāḥ ācchuritayoḥ ācchuritānām
Locativeācchuritāyām ācchuritayoḥ ācchuritāsu

Adverb -ācchuritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria