Declension table of ?ācchoṭitā

Deva

FeminineSingularDualPlural
Nominativeācchoṭitā ācchoṭite ācchoṭitāḥ
Vocativeācchoṭite ācchoṭite ācchoṭitāḥ
Accusativeācchoṭitām ācchoṭite ācchoṭitāḥ
Instrumentalācchoṭitayā ācchoṭitābhyām ācchoṭitābhiḥ
Dativeācchoṭitāyai ācchoṭitābhyām ācchoṭitābhyaḥ
Ablativeācchoṭitāyāḥ ācchoṭitābhyām ācchoṭitābhyaḥ
Genitiveācchoṭitāyāḥ ācchoṭitayoḥ ācchoṭitānām
Locativeācchoṭitāyām ācchoṭitayoḥ ācchoṭitāsu

Adverb -ācchoṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria