Declension table of ?ābhyavakāśika

Deva

MasculineSingularDualPlural
Nominativeābhyavakāśikaḥ ābhyavakāśikau ābhyavakāśikāḥ
Vocativeābhyavakāśika ābhyavakāśikau ābhyavakāśikāḥ
Accusativeābhyavakāśikam ābhyavakāśikau ābhyavakāśikān
Instrumentalābhyavakāśikena ābhyavakāśikābhyām ābhyavakāśikaiḥ ābhyavakāśikebhiḥ
Dativeābhyavakāśikāya ābhyavakāśikābhyām ābhyavakāśikebhyaḥ
Ablativeābhyavakāśikāt ābhyavakāśikābhyām ābhyavakāśikebhyaḥ
Genitiveābhyavakāśikasya ābhyavakāśikayoḥ ābhyavakāśikānām
Locativeābhyavakāśike ābhyavakāśikayoḥ ābhyavakāśikeṣu

Compound ābhyavakāśika -

Adverb -ābhyavakāśikam -ābhyavakāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria