Declension table of ?ābhyantarika

Deva

NeuterSingularDualPlural
Nominativeābhyantarikam ābhyantarike ābhyantarikāṇi
Vocativeābhyantarika ābhyantarike ābhyantarikāṇi
Accusativeābhyantarikam ābhyantarike ābhyantarikāṇi
Instrumentalābhyantarikeṇa ābhyantarikābhyām ābhyantarikaiḥ
Dativeābhyantarikāya ābhyantarikābhyām ābhyantarikebhyaḥ
Ablativeābhyantarikāt ābhyantarikābhyām ābhyantarikebhyaḥ
Genitiveābhyantarikasya ābhyantarikayoḥ ābhyantarikāṇām
Locativeābhyantarike ābhyantarikayoḥ ābhyantarikeṣu

Compound ābhyantarika -

Adverb -ābhyantarikam -ābhyantarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria