Declension table of ?ābhyantaranṛtta

Deva

NeuterSingularDualPlural
Nominativeābhyantaranṛttam ābhyantaranṛtte ābhyantaranṛttāni
Vocativeābhyantaranṛtta ābhyantaranṛtte ābhyantaranṛttāni
Accusativeābhyantaranṛttam ābhyantaranṛtte ābhyantaranṛttāni
Instrumentalābhyantaranṛttena ābhyantaranṛttābhyām ābhyantaranṛttaiḥ
Dativeābhyantaranṛttāya ābhyantaranṛttābhyām ābhyantaranṛttebhyaḥ
Ablativeābhyantaranṛttāt ābhyantaranṛttābhyām ābhyantaranṛttebhyaḥ
Genitiveābhyantaranṛttasya ābhyantaranṛttayoḥ ābhyantaranṛttānām
Locativeābhyantaranṛtte ābhyantaranṛttayoḥ ābhyantaranṛtteṣu

Compound ābhyantaranṛtta -

Adverb -ābhyantaranṛttam -ābhyantaranṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria