Declension table of ?ābhyāgārika

Deva

NeuterSingularDualPlural
Nominativeābhyāgārikam ābhyāgārike ābhyāgārikāṇi
Vocativeābhyāgārika ābhyāgārike ābhyāgārikāṇi
Accusativeābhyāgārikam ābhyāgārike ābhyāgārikāṇi
Instrumentalābhyāgārikeṇa ābhyāgārikābhyām ābhyāgārikaiḥ
Dativeābhyāgārikāya ābhyāgārikābhyām ābhyāgārikebhyaḥ
Ablativeābhyāgārikāt ābhyāgārikābhyām ābhyāgārikebhyaḥ
Genitiveābhyāgārikasya ābhyāgārikayoḥ ābhyāgārikāṇām
Locativeābhyāgārike ābhyāgārikayoḥ ābhyāgārikeṣu

Compound ābhyāgārika -

Adverb -ābhyāgārikam -ābhyāgārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria