Declension table of ?ābhūtā

Deva

FeminineSingularDualPlural
Nominativeābhūtā ābhūte ābhūtāḥ
Vocativeābhūte ābhūte ābhūtāḥ
Accusativeābhūtām ābhūte ābhūtāḥ
Instrumentalābhūtayā ābhūtābhyām ābhūtābhiḥ
Dativeābhūtāyai ābhūtābhyām ābhūtābhyaḥ
Ablativeābhūtāyāḥ ābhūtābhyām ābhūtābhyaḥ
Genitiveābhūtāyāḥ ābhūtayoḥ ābhūtānām
Locativeābhūtāyām ābhūtayoḥ ābhūtāsu

Adverb -ābhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria