Declension table of ?ābhūmipālā

Deva

FeminineSingularDualPlural
Nominativeābhūmipālā ābhūmipāle ābhūmipālāḥ
Vocativeābhūmipāle ābhūmipāle ābhūmipālāḥ
Accusativeābhūmipālām ābhūmipāle ābhūmipālāḥ
Instrumentalābhūmipālayā ābhūmipālābhyām ābhūmipālābhiḥ
Dativeābhūmipālāyai ābhūmipālābhyām ābhūmipālābhyaḥ
Ablativeābhūmipālāyāḥ ābhūmipālābhyām ābhūmipālābhyaḥ
Genitiveābhūmipālāyāḥ ābhūmipālayoḥ ābhūmipālānām
Locativeābhūmipālāyām ābhūmipālayoḥ ābhūmipālāsu

Adverb -ābhūmipālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria