Declension table of ?ābhoginī

Deva

FeminineSingularDualPlural
Nominativeābhoginī ābhoginyau ābhoginyaḥ
Vocativeābhogini ābhoginyau ābhoginyaḥ
Accusativeābhoginīm ābhoginyau ābhoginīḥ
Instrumentalābhoginyā ābhoginībhyām ābhoginībhiḥ
Dativeābhoginyai ābhoginībhyām ābhoginībhyaḥ
Ablativeābhoginyāḥ ābhoginībhyām ābhoginībhyaḥ
Genitiveābhoginyāḥ ābhoginyoḥ ābhoginīnām
Locativeābhoginyām ābhoginyoḥ ābhoginīṣu

Compound ābhogini - ābhoginī -

Adverb -ābhogini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria