Declension table of ?ābhiśasya

Deva

NeuterSingularDualPlural
Nominativeābhiśasyam ābhiśasye ābhiśasyāni
Vocativeābhiśasya ābhiśasye ābhiśasyāni
Accusativeābhiśasyam ābhiśasye ābhiśasyāni
Instrumentalābhiśasyena ābhiśasyābhyām ābhiśasyaiḥ
Dativeābhiśasyāya ābhiśasyābhyām ābhiśasyebhyaḥ
Ablativeābhiśasyāt ābhiśasyābhyām ābhiśasyebhyaḥ
Genitiveābhiśasyasya ābhiśasyayoḥ ābhiśasyānām
Locativeābhiśasye ābhiśasyayoḥ ābhiśasyeṣu

Compound ābhiśasya -

Adverb -ābhiśasyam -ābhiśasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria