Declension table of ?ābhiyogika

Deva

NeuterSingularDualPlural
Nominativeābhiyogikam ābhiyogike ābhiyogikāni
Vocativeābhiyogika ābhiyogike ābhiyogikāni
Accusativeābhiyogikam ābhiyogike ābhiyogikāni
Instrumentalābhiyogikena ābhiyogikābhyām ābhiyogikaiḥ
Dativeābhiyogikāya ābhiyogikābhyām ābhiyogikebhyaḥ
Ablativeābhiyogikāt ābhiyogikābhyām ābhiyogikebhyaḥ
Genitiveābhiyogikasya ābhiyogikayoḥ ābhiyogikānām
Locativeābhiyogike ābhiyogikayoḥ ābhiyogikeṣu

Compound ābhiyogika -

Adverb -ābhiyogikam -ābhiyogikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria