Declension table of ?ābhirūpaka

Deva

NeuterSingularDualPlural
Nominativeābhirūpakam ābhirūpake ābhirūpakāṇi
Vocativeābhirūpaka ābhirūpake ābhirūpakāṇi
Accusativeābhirūpakam ābhirūpake ābhirūpakāṇi
Instrumentalābhirūpakeṇa ābhirūpakābhyām ābhirūpakaiḥ
Dativeābhirūpakāya ābhirūpakābhyām ābhirūpakebhyaḥ
Ablativeābhirūpakāt ābhirūpakābhyām ābhirūpakebhyaḥ
Genitiveābhirūpakasya ābhirūpakayoḥ ābhirūpakāṇām
Locativeābhirūpake ābhirūpakayoḥ ābhirūpakeṣu

Compound ābhirūpaka -

Adverb -ābhirūpakam -ābhirūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria