Declension table of ?ābhiplavikā

Deva

FeminineSingularDualPlural
Nominativeābhiplavikā ābhiplavike ābhiplavikāḥ
Vocativeābhiplavike ābhiplavike ābhiplavikāḥ
Accusativeābhiplavikām ābhiplavike ābhiplavikāḥ
Instrumentalābhiplavikayā ābhiplavikābhyām ābhiplavikābhiḥ
Dativeābhiplavikāyai ābhiplavikābhyām ābhiplavikābhyaḥ
Ablativeābhiplavikāyāḥ ābhiplavikābhyām ābhiplavikābhyaḥ
Genitiveābhiplavikāyāḥ ābhiplavikayoḥ ābhiplavikānām
Locativeābhiplavikāyām ābhiplavikayoḥ ābhiplavikāsu

Adverb -ābhiplavikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria