Declension table of ?ābhiplavika

Deva

NeuterSingularDualPlural
Nominativeābhiplavikam ābhiplavike ābhiplavikāni
Vocativeābhiplavika ābhiplavike ābhiplavikāni
Accusativeābhiplavikam ābhiplavike ābhiplavikāni
Instrumentalābhiplavikena ābhiplavikābhyām ābhiplavikaiḥ
Dativeābhiplavikāya ābhiplavikābhyām ābhiplavikebhyaḥ
Ablativeābhiplavikāt ābhiplavikābhyām ābhiplavikebhyaḥ
Genitiveābhiplavikasya ābhiplavikayoḥ ābhiplavikānām
Locativeābhiplavike ābhiplavikayoḥ ābhiplavikeṣu

Compound ābhiplavika -

Adverb -ābhiplavikam -ābhiplavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria